Avayavinirākaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
paṇḍitāśokaracitam

avayavinirākaraṇam|

namaḥ samantabhadrāya||



abhyāsātiśayastathā na vihitastādṛk śrutaṃ nārjjitaṃ|

tanme cāpalamarthaleśamadhunānirmmātumīhe yadi|

etat sarvvamavekṣyayannigaditaṃ tatpaṇḍitairdṛśyatām|

prīṇantyeva vi + + + + hi śiśoḥ prāyaḥ pitṛṇāṃ manaḥ||



yo virudvadharmmādhyāsavān nāsāvekaḥ| yathā ghaṭādirarthaḥ| virudvadharmmādhyāsavāṃśca sthūlonīlādirartha iti vyāpakavirudvopalabdhiḥ| iha dṛśyamānasthūlonīlādirartho dharmmī, sa cānubhavāvasito'sati bādhake pratyakṣasidvo hetorāśrayāsidviṃ nihanti| nanu bhavadbhirasannevāvayavī pratijñāyate sa kathaṃ pratyakṣasidvaḥ| nāvayavinamiha dharmmiṇaṃ pratipannāḥ smaḥ kintu pratibhāsamānasthūla nīlādikamartham| na tarhi virudvadharmmasaṃsargādavayavina ekatvaṃ niṣidvaṃ syāt| yadyevaṃ kastarhi bhavato'vayavī| eko'nekāvayavasamavetārtha iti cet| sa kiṃ pratibhāsamānāt sthūlanīlāderanyo'nanyo vā| na tāvaṃdanyaḥ, dṛśyatvenābhyupagamāt| na ca pratibhāsamānasthūlanīlārthavyatirekeṇāparaḥ pratibhāti| ananyaścet| tasyaikatvapratikṣepe kathamapratiṣidvamekatvamavayavinaḥ|



nanu ca pratibhāsamānaścedarthonāvayavirūpodharmmī| kintarhi rūpamasyāvaśiṣṭaprasidvaṃ bhaviṣyatīti| ucyate, pratibhāsamānaḥ sthūlonīlākāraḥ pratyakṣasidvaṃ rūpaṃ, avayavitvānabhyupagame'pyavaśiṣyate| na caivaṃ mantavyaṃ| na paramāṇusañcayavādināṃ sthūlākāraḥ kaścidartho'sti yaḥ prasidvo dharmmī syāditi| avayavyanabhyupagame'pi hi niravayavānekātmakaḥ sthūlo'rthobhyupagamyamānaḥ kena niṣidvaḥ| syānmataṃ niravayavāḥ paramāṇavaḥ kathaṃ pratyakṣe sthūlenā kāreṇāvabhāseran, sthūlasūkṣmayorvirodhāditi| tadapi na yuktaṃ| paramāṇava eva hi pararūpadeśaparihāreṇotpannāḥ parasparasahitā avabhāsamānā deśavitānavanto bhāsante| vitatadeśatvañca sthūlatvaṃ, yattuktaṃ sthūlasūkṣmayorvirodha iti tat kiṃ pararūpadeśaparihāravatī niravayavānāmutpattiḥ| parasparasahitānāmekavijñānāvabhāsitvaṃ vā virudvamiti vaktumadhyavasitaṃ| idañcedvirudvaṃ sthūlākāraḥ kiṃ virudvaḥ| ataeva niravayaveṣu bahuṣvekasmin vijñāne pratibhāsa māneṣu bhavan pratibhāsakālabhāvī pratibhāsadharmmaḥ sthūlākāro na tu vāstavaḥ pratyekamabhāvāt| pratibhāsāt prāgūrdvaṃ vā na tarhi sthūlo'rtha iti cet| na tadāpi pratibhāsayogyatāsambhavāt yadaiva hi sañcitā bhaveyustadaiva pratibhāsayogyāḥ paramāṇavaḥ| yadā ca pratibhāsayogyā stadā sthūlāḥ| yastvāha niravayaveṣu bahuṣu pratibhāsamāneṣvavaśyamantareṇāpi pratibhāsitavyaṃ| antarānavabhāse parasparaviviktā eva nāvabhāsitāḥ syuḥ| viviktānavabhāse cāṇumātrakaṃ piṇḍo bhavet| na cāntaramavabhāsamānamutpaśyāmaḥ| tadayaṃ nirantara eka eva sthalo niravayavānekātmako bhavitumarhati, api tvekaḥ sthūlātmaka eveti| so'pyevaṃ vācyaḥ| kiṃ vijātīyaparamāṇvantaramantaraṃ| āhosvit śūnyākāśayogaḥ| tatra śūnyākāśayogastāvadavastutayā nendriyapratyakṣagocaraḥ| arthasāmarthyabhāvini tātrārthasyaiva pratibhāsopapatteḥ| vijātīyantvindriyāntaragrāhyaṃ kathamindriyāntarajñāne'vabhāsetāviṣayatvāt| tat kenāntareṇāvabhāsitavyamiti na vidmaḥ| yat punarucyate| antarālānavabhāse viviktā nāvabhāseranniti|



tatrāpi kimeṣāmantaraṃ vivekaḥ pararūpaśūnyatā veti cintyaṃ| nirūpayantastu pararūpaśūnyatāmeva vivekaṃ vastūnāṃ paśyāmaḥ| pararūpaśūnyāśceme bhāsamānāḥ kathaṃ viviktā nāvabhāseranniti| nanu ca na pratyekaṃ paramāṇūnāṃ sthūlākāraḥ| tataḥ samuditānāmeṣṭavyaḥ| yathā ca nīlaparamāṇūnāṃ pratyekamasambhavan pītākāro bahuṣvapi na dṛśyate| tathā pratyekamasambhavan sthūlākāraḥ kathaṃ bahuṣu syāditi|



uktamatra| avirudvo niravayavāṇāṃ sthūlākāra iti| nīlavirudvastu pītākāraḥ| tataḥ pītavirudvaṃ nīlākāraṃ vibhrāṇeṣu bahuṣvapi kathaṃ pītākāro bhavet| naivaṃ niravayavatvavirudvaḥ sthūlākāraḥ yathoktānyāyāt| tadevaṃ pratyakṣasidvaḥ sthūlo'rtha iha dharmmīti vyavasthitaṃ| tadevamavasthite dharmmiṇi hetoḥ sattvamasattvaṃ vā nirūpyaṃ| tatra pāṇyādāvekasmin kampamāne sthūlo'rthaḥ sakampaniḥkampe rūpe yugapat pratipadyamānaḥ kathaṃ virudvadharmmasaṃsargavānna syāt| sakampaniḥkampayorhi rūpayoḥ parasparābhāvāvyabhicāranimittako'sti virodhaḥ| bhāvābhāvayoreva hi parasparaparihārātmako virodhaḥ| vastunostu tadabhāvāvyabhicāreṇaiva| iha ca sakampaniḥkampe rūpe gṛhṇat pratyakṣameva sāmarthyāt parasparābhāvaṃ sādhayati| vyavahārayati tu nirvviśeṣaṇaivānupalabdhiḥ| syādetat pāṇyādāvekasminnavayave kampamāne nāvayavinaḥ kampa rūpamabhyupeyaṃ| avayava eva hi tadā kriyāvān dṛśyate| na cedaṃ mantavyaṃ| avayave kriyāvati tadādheyenāvayavināpi kriyāvatā bhavitavyaṃ, yathā rathe calati tadā rūḍho'pi calatīti| avayavāvayavikarmmaṇorbhinnanimittatvāt| nimittāyaugapadyācca| yadā hi ātmanaḥ pāṇikampanecchā bhavati| tataḥ prayatnaḥ| tadā prayatnavadātmapāṇisaṃyogāt pāṇau kriyā| yadā tu śarīrakampanārthaḥ prayatnaviśeṣa ātmano jāyate| tadā tatprayatnavadātmaśarīrasaṃyogāt śarīre karmmeti nimittabhedaḥ| ato bhinnamiti tayorekasmin jāte kathaṃ nimittāntarapratibadvajanmā tadabhāve tadaparo'pi tathaiva jāyeta| ratha tadārūḍhakarmmaṇostu satyapi nimittabhede nimittayaugapadyāt sahabhāvaḥ| tathā hi nodanaṃ rathakarmmaṇo'samavāyikāraṇaṃ| tadārūḍhakarmmaṇastu nodyasaṃyogaḥ| tayośca sahabhāvāt karmmaṇī api yaugapadyena jāyete| tadetat sakalamālocya bhadantadharmmottareṇedamuktam| na cātrā vayavaḥ kriyāvān| avayaveṣu hi kriyāvatsu vibhāgo jāyate| kriyāyā vibhāgārambhaṃ prati nirapekṣakāraṇatvāt| tena ca saṃyoge'samavāyikāraṇe nivarttate nivarttetāvayavi dravyamiti| idamāhuratra kaṇādaśiṣyāḥ| nodanādabhighātādvā jāyamānaḥ kriyāviśeṣo dravyārambhakasaṃyogapratidvandvivibhāgārambhako dṛṣṭaḥ| anyattu vibhāgamātramārabhate na tu yathoktaviśeṣaṃ| anyasmin padmasaṅkocavikāśādike karmmaṇyavayavasaṃyoganivṛtteradarśanāt| tadvat prayatnajanyasyāpi karmmaṇo nāsti saṃyoganivarttanasāmarthyaṃ| tato nāsti dravyanivṛttiriti| ayamatra samādhiḥ| ihāvayavini kriyāvati niyamenāvayavairapi kriyāvadbhirbhavitavyaṃ| anyathāvayavasaṃsṛṣṭebhya ākāśadeśebhyo vibhāgo'vayavāsaṃsṛṣṭeśca saṃyogovayavinaḥ kriyāvataḥ syāt| avayavāstu kriyāvirahiṇaḥ pūrvvakrāntebhyo nabhodeśebhyo nāpasaryyeyuḥ| avayavisamākrāntaiśca deśairnābhisambadhyeran| na cāvayavisaṃyogavibhāgābhyāmavayavasaṃyogavibhāgau vācyau| kāryyasaṃyogavibhāgayoḥ kāraṇasaṃyogavibhāgau prati nimittabhāvānabhyupagamāt| kāraṇasaṃyogavibhāgāveva hi kāryyasaṃyogavibhāgāvārabhete|



na ca viparyyayaḥ sidvāntahāniprasaṅgāt| tenāvayavāvayavināṃ pṛthagdeśatvādādhāryyādhārabhāvahānau samavāyo'pi na vyavatiṣṭheta| tasmādavayavini kriyāvati avayavāḥ kriyāvanta ityakāmakairapi vaiśeṣikairidamabhyupeyaṃ| yathā cāvayavikriyāyāmavayavāḥ kriyāvanta stathāvayaveṣvapi kriyāvatsu tadavayavaiḥ kriyāvadbhirbhāvyamiti| anayā diśā dvyaṇuke kriyāvati tadārambhakau paramāṇūkriyāvantau mantavyau|



ataścalāvayavasambandhinaścalāḥ paramāṇavaḥ| niḥkriyāvayavasambandhinastu niḥkriyā| paramāṇukriyāyāṃ tadārabdhamapi bdyaṇukadravyaṃ kriyāvat prasajyeta| sarvvāvayavakriyāyāḥ kāryyakriyā'vinābhūtatvāt| ekasya paramāṇoḥ kriyā na parasyeti cet| sakriyaniḥkriyau tarhi paramāṇū parasparaṃ vibhajyamānāvujjhitadravyārambhakasaṃyogau syātāṃ| tataśca dravyanāśaḥ| evañca bdyaṇukadravyasya kriyāvattve tryaṇuke'pi kriyā syādityanena krameṇa paridṛśyamāno'calaścalaḥ syādavayavaḥ| tasmānniḥkriyāvayavasambandhino niḥkriyāḥ paramāṇavaścalāvayavasambandhibhyaścalebhyo vibhajyamānā dravyārambhakasaṃyogavināśavantaḥ syuḥ| niravayavo hi paramāṇuryamaṇumātranabhodeśamākramya paramāṇvantareṇa saṃyujyate| tato vibhajyamānaḥ kathamanujjhitaparamāṇvantarapratyāsattikaḥ syāt| sāvayavo hi bhāva ekenāvayavena vastvantarasaṃyukta evāvayavāntarai ścalaiḥ| pūrvvākrāntānnabhodeśān virahayya deśāntaramākrāmet| niravayaveṣu tvatyantamastamiteyaṃ katheti yuktaṃ drabyanāśaprasaṅgamutpaśyāmaḥ|



athavānyathāyaṃ virudvadharmmasaṃsargaḥ| tathāhyāvṛte ekasmin pāṇyādau sthūlasyārthasyāvṛtānāvṛte rūpe yugapadbhavantī virudvadharmmadvayasaṃyogamasyāvedayataḥ| na cānāvṛtaikarūpa evāyamiti śakyaṃ vaktuṃ| ardvāvaraṇe'pi anāvṛtasya pūrvvavaddarśanaprasaṅgāt| avayavadarśanāyattopalabdheḥ| taddṛṣṭau asyā dṛṣṭiriti cet| adṛṣṭireva tarhi asyāstu| na tu dṛṣṭayadṛṣṭī| nanvastyevāvayavidarśanamavayavāvaraṇe'pīti ko'yaṃ prasaṅgaḥ| evantarhi sthūlaḥ prāgvadupalabhyeta| idamatrāha kaścit| bhūyo'vayavendriyasannikarṣasahāyo'vayavīndriyasannikarṣaḥ sthūlopalabdhenimittaṃ, na cārdvāvaraṇe bhūyasāmavayavānāmastīndriyasannikarṣaḥ tato na sthūlagrahaṇamiti| so'pyevaṃ praṣṭavyaḥ| kiṃ sthūlo nāmāvayavino'nyaḥ| sa evānekavyāpī sthūlaḥ| tatra yadyavayavyeva sthūlaḥ| tadā tadgrahaṇe kathanna sthūlagrahaṇamiti cintyam|



atha sthūlatvākhyaḥ parimāṇaviśeṣo guṇaḥ sa drabyādanya eveti cet| evantarhi parimāṇarahitameva tat dravyamupa labhyate| na tvasyānyenānyena parimāṇena yogaḥ| na cāsyānekaparimāṇakalpanāpi sādhvī| yugapat sarvveṣāmanupalabdheḥ| na ca dṛśyasya darśananivṛttiryuktā| avayavasyaiva tat parimāṇamupalabhyata iti cet| yadyevaṃ sa eva tarhyavayavaḥ svena parimāṇena sambadvaḥ pratyakṣostvāvaraṇakālenāvayavī| syādetadekārthasamabāyādbhāntinimittādavayavyevāvayavaparimāṇena sambadvaḥ pratibhātīti tadapi na śobhanaṃ| dvayoḥ samaparimāṇayoravayavāvayavinoḥ pratibhāsaprasaṅgaḥ| yasya hi mahato'vayavasya tata parimāṇaṃ sa tāvat svena parimāṇena sambadvaḥ pratibhāti| avayavinaśca tatparimāṇasambadvapratibhāsābhyupagame dvayoḥ samaparimāṇayorayavāyavavinoḥ pratibhāsa āsajyate|



na cāsti yathoktaḥ pratibhāsaḥ parimāṇarahitaḥ| so'vayavaḥ pratibhāsa iti cet| syādetadyasyāvayavasya parimāṇenāvayavī sambadvaḥ pratibhāti sa svaṃ parimāṇaṃ parityajyābhātīti| idamapi parimāṇavirahiṇovayavasyādṛṣṭeraśakyaṃ kalpayituṃ| ekārthasamavāyācca bhrānti nimittādalpatarāvayavaparimāṇavānapyavayavī pratibhāseta| na ca bādhakamantareṇa bhrāntirapi śakyā vyavasthāpayitum|



asti tarhi sthūlo'vayava eva pratyakṣaḥ| evamāvaraṇakāla ivānāvaraṇāvasthāyāmapi sthūlataro'vayavaḥ pratyakṣo'stu| paramadhyāvarttināmavayavānāmindriyasannikarṣābhāve sthūlatamāvayavidarśanānupapatteḥ syānmataṃ nikhilā vayavadarśanaṃ na sthūlapratyakṣakāraṇaṃ| kintu bhūyo'vayavadarśanamiti| idamapi na samyak| abhimukhāvasthitasya hi parvvatāderarvvācīnāvayavadarśanena tathā sthūlapratipattiryathārvvākparamadhyavarttināṃ darśane| tato na yāvanniravaśeṣāvayavadarśanaṃ tāvat kathaṃ sthūlatamārthapratipattiḥ syāt| na cāvayavā arvākparamadhyavarttino yugapaddṛśyante| tat kathamavayavī sthūlo dṛśyeta| krameṇa diśāmavayavānāṃ pratyakṣīkaraṇe pratyakṣaḥ sthūlo'vayavīti cet| anyadā tu kaḥ pratyakṣaḥ iti vimṛṣyaṃ| avayava iti cet| avayavī api paramadhyavarttino na yugapaddṛśyanta iti kathaṃ so'pi pratyakṣaḥ syāt| tadevaṃ nāvayavī nāvayavāḥ pratyakṣā iti na kiñcidṛśyeteti| tat sidvamāvṛtānāvṛtarūpaḥ sthūlo'rtha iti||



tathā rāgārāgābhyāṃ virodhaḥ sambhāvanīyaḥ| tathā hyekasminnukte sthulo'rtho raktārakte rūpe yugapat pratipadyamāno virudvarūpadvayayogamātmanaḥ prakāśayati| nanva vayava eva rakto'vayavī tvaraktaikarūpa eveti| yadyevaṃ rakte'vayave'raktarūpo'vayavī dṛśyeta| na caivaṃ| athavā rāgadravyasaṃyogo hi raktatvaṃ| avayavasya ca rāgadravyeṇa saṃyoge'vayavino'pi tena bhāvyaṃ| avaśyaṃ hi kāraṇasaṃyoginā kāryyamapi saṃyujyata iti samayāt| yastvāha rakta evāvayavī| asti hi kuṅkumārakte paṭāvayave kuṅkumāraktaḥ paṭa iti pratyayaḥ| tato rāgadravyasaṃyukta evāvayavīti tasyāpi varṇāntarānavabhāsaḥ syādavayavinaḥ| rāgadravyaṃ hi pratyāsīdat nijarūpaṃ vastuna stirodhatte svena ca rūpeṇa dravyaṃ sambandhati| yathā raktovayavastirohitasahajarūpo rāgadravyasamavāyinā rūpeṇa sambandhī pratibhāti| avayavinyapi rāgadravyasaṃyogini varṇāntarānavabhāsaprasaṅgo durvvāraḥ| tanna rakta evāvayavīti śakyaṃ vaktum|



anyastu saṃyogasyāvyāpyavṛttyā samādhatte| sa hyāha śabda ivāvyāpyavṛttiḥ saṃyogaḥ| tenaikārtho raktaścāraktaśceti| so'pyevaṃ paryyanuyojyaḥ| kathamavyāpyavṛttiḥ| yadi hi svāśraye samaveto rūpādivat vyāpyavṛttirevāyaṃ| asamavetaścāvṛttirevāpyadravyeṣtiva gandhaḥ| ekatra saṃyogasyabhāvābhāvāvyāpino vṛttiriti cet| syādetadyathā virudvāvapi rūparasāvekamāśrayete| tathā saṃyogasyāpyekatra bhāvābhāvau yugapat syātām|



aho mohavijṛmbhitaṃ| abhāvo hi bhāvanivṛttirūpo nāsya bhāvanivṛttiṃ hitvā rūpāntaramīkṣate| yaśca yannivṛttirūpaḥ sa kathaṃ tasmin satyeva bhavati| bhāve vā tannivṛttirūpatāṃ jahyāt| tathā hyanalaṃ paśyannapi salilārthī tatra pravartteta| jalaviviktasyānalasya daśanāt| jalābhāvasidverapravṛtteriti cet| bhavatvanupalambhājjalābhāvasidvistathāpi jalasattāṃ sambhāvayan jalārthī pravartteta| nanu tatra yadi jalaṃ syādupalabhyeta kimataḥ| ato'nupalambhādabhāvo jalasyeti| yadyapyabhyupagataiva jalābhāvasidviḥ| tathāpi tadarthinastadbhāvaśaṅkayā pravṛttiḥ syāt| yugapadekatra saṃyogasya bhāvābhāvau dṛśyete| tenaivaṃ kalpayāmo na svecchayā| nanu kimabhāvobhāvapratiṣedhātmakaḥ pratīyate| anyathā vā| tatra bhāvanivṛttirūpe 'bhāve sidve kathaṃ bhāvopalabdhirna bhrāntā syāt| bhāvāpratiṣedhātmakaśca nābhāvaḥ| nāmamātrantu syāt| na ca nāmamātrādarthasya tathābhāvaḥ| rūparasayostu na parasparanivṛttī rūpamiti kathaṃ tadudāharaṇamiha śobheta| na ca rūparasayorekatra samavāyo'smābhiranu manyate| śabdo'pyevamevāvyāpyavṛttirasidvaḥ sa kathaṃ prakṛtasaṃśayanivṛttaye kalpyeteti| alaṃ bahubhāṣitayā||



athavā sthūlo'rthastadataddeśaḥ pratīyate| taddeśayośca parasparābhāvāvyabhicāranimitto'sti virodhaḥ| ato virudvadharmmasaṃsargaḥ sthūlasya| syādetat kathaṃ tadataddeśayoḥ parasparābhāvāvyabhicāraḥ| ucyate| iha tāvadekasmin deśe paricchidyamāne tādrūpyapracyutirasya vyavacchidyate| tadavyavacchede tatparicchedābhāvaprasakteḥ| pracyutivacca pracyutimadapi deśāntaraṃ vyavacchidyate| yadi hi paricchidyamāno deśāntarasvabhāvo bhavettadā tadrūpa evopalabdho bhavet| deśāntararūpantu virahayya svena rūpeṇa prakāśamāno deśo deśāntarāsaṃsṛṣṭa ityavasīyate| yathā ca deśasya deśāntarāsaṃsargastathā tenādhārabhūtena deśena yadyāptaṃ rūpaṃ tadapi deśāntarasaṃsargādavicchinnaṃ bhavati| kathaṃ hi tena deśena vyāptaṃ rūpaṃ tadabhāvavati deśāntare vartteta| yathā ekena deśena vyāpto ghaṭo na deśāntare varttate| deśāntare 'nupalambhādavṛttiriti cet| viprakṛṣṭe deśāntare kathamasyābhāvaḥ pratipattavyaḥ| tasmādidamakāmakenāpi vācyaṃ| yaduta ekadeśavyāptaṃ rūpaṃ na deśāntare varttate iti| tasya tena byāpanaprasaṅgāt| tadabhāvavati deśāntare varttamāno'pi tena deśena vyāpyeta| na ca vyāptirasya śakyāvasātuṃ| bhāgāntarāsambhavāt| etena tannirastaṃ| yadāha kaścit| yathaikobhāvastadataddeśaṃ janayannavirudhyata iti| tadapi na prakṛtānurūpam|



tathāhi bhāvābhāvāveva parasparaparihāreṇa virudvau na vastunī| vastunostu parasparābhāvāvyabhicāreṇa virodhaḥ| tena yadeva vastu vastvantarapracyutimat tadeva tena virudvaṃ| na caikakāryyanivarttanaśaktiḥ kāryyāntaraśaktayabhāvāvyabhicāriṇī| anupalambho hi vastuno vastvantarābhābāvyabhicāraṃ sādhayati| ekakāryyanirvarttanaśaktimati ca rūpe gṛhyamāṇe kāryyāntara nirvarttanaśaktirapi paricchidyata iti| kathaṃ tadabhāvaḥ| ekadeśasambadvaṃ tu rūpaṃ deśāntarasaṃsargirūpaparihāreṇopalabhyamānantadabhāvāvyabhicāri tena virudvaṃ| yathātyanta sadṛśorvastunoryugapadupalabhyamānayoḥ satyapi cākārabhede dūrādanupalakṣyamāṇabhedayordeśabhedamātranimittakaṃ pratyakṣāvasitaṃ virodhamāśritya bhedo'vasthāpyate| yastvāha| yathaikaṃ cakṣurvijñānaṃ bhinneṣu cakṣurādiṣu varttate tadadhīnotpādatayā| tathānyo'pi bhinnadeśanivṛttirnna bhetsyata iti| so'pi deśabhedanimitte virodhe'vasthāpyamāne vastunaḥ kāraṇabhedanimittaṃviro dhamāsañjayan na naipuṇyamātmano nivedayati| na hi vijñānasya deśo'sti kaścit| amūrttatvāt| syādetat| yathā deśabhedanimitto virodhastathā kāraṇabhedanimitto'pi syāt| ko hi vastuto viśeṣaḥ, kāraṇabhedāddeśabhedasyeti|



uktamiha| parasparābhāvāvyabhicāranimitto vastūnāmasti virodhaḥ| sa deśabhede'pi sannidhīyete na kāraṇabhede| deśabhedavatī hi rūpe'nyo'nyaparihāreṇopalabhyamāne| parasparābhāvāvyabhicāriṇī bhavato na kāraṇabhedavatī| tadevaṃ kamparāgāvaraṇabhāvābhāvakṛte deśabhedanibandhane ca caturthe virudvadharmmasaṃsarge'vayaviviṣaye vyavasthāpite pakṣadharmmatvaṃ sidvaṃ hetoḥ| adhunāvyāptirevāsya svasādhyena samarthanīyā| iha virudvadharmmasaṃsargavirahamātranibandhano bhedavyavahāro vastūnāṃ dṛṣṭaḥ, ahetorayogāt| nimittāntarasya vā'darśanāt| tato virudvadharmmasaṃsarge'pi bhavannabhedavyavahāro vyāpakaṃ nimittavattvaṃ jahyāt| tato vyāpakānupalabdhyā tasmādvyāvṛtto virudvadharmmaviraheṇa vyāpyate| tadvirudvaśca virudvadharmmasaṃsargaḥ| teneyaṃ vyāpakavirudvopalabdhibhūmikā| evaṃ prasādhite'syāstrairūpye'sidvavirudvānaikāntikā doṣā nāvakāśaṃ labhante| iti||



evaṃ mayā bahuṣu durmmatinirmmiteṣu

pratyudvṛteṣu khalu dūṣaṇakaṇṭakeṣu|

ācāryyanītipatha eva viśodhito'ya-

mutsāryyamatsaramanena janaḥ prayātu||



samāptañcedamavayavinirākaraṇamiti||